________________
श्रीउत्तराध्ययनसूत्र ]
[८३
तस्स पाए उ वन्दित्ता, काऊण य पयाहियां । नाइदरमणासन्न, पंजली पडि पुच्छर ॥ ७ ।। तरुणो सि अज्जो ! पचइयो, भोगकालम्मि संजया। उवट्टिओ सि सामरणे, एयमट्ठ सुणेमि ता॥ ८ ॥ अलाहोमि महाराय, नाहो मझ न विजइ । अणु कम्पगं सुहिं वावि, कंचि न भिसमेहं ।। ६ ।। तो लो पह सिनो गया, सेणिओ मगहाहियो । एवं ते इढिमन्तम्स, वहं नाहो न विजइ ।। १० ।। होमि नाहो भयंतां, योगे भुजाहि संजया ! मित्तनाइ परिवुडो म गुस्सं खु सुदुल्लहं ।। ११ ।। अप्पणा वि अणाहो सि, सेणिया ! मगहाहिवा ! अप्पणा अणाहो सन्तो, कहं नाहो भविस्त सि ? ॥ १२ ॥ एवं वुत्तो नरिन्दो सो, सुसंभन्तो सुविम्हि प्रो । वयणं अस्सुय पुल्चं, साहुणा विम्हयनिग्रो ॥ १३ ।। अस्सा हत्थी मणुस्सा मे, पुरं अन्ते उरं च मे । भुंजामि माणुसे भोगे, ग्राणा इस्सरियं च मे ॥ १४ ।। एरिसे सम्पयग्गम्मि, समकामसमप्पिर। कहं अराहो भवइ, मा हु भन्ते ! मुसं वए ।। १५ ।। न तुम जाणे अणाहरूस, अत्थं पोत्थं च पत्थिवा ! जहा प्रणाहो भवई, सण हो वा नाहि वा ।। १६ ।। सुणेह मे महाराय, अवस्वित्तेण चेयसा । जहा अणाहो भवई, जहा मेअ पवत्तियं ॥ १७ ॥
१. नाहि तुमे महं । २. कस्स | ३. संपयायम्मि । ४. भन्ते ! मा हु