________________
]
[ श्रीउत्तराध्ययनसूत्र
दवग्गिा जहा राणे, उज्झमाणेसु जन्तुसु । अने सत्ता मोयन्ति, रागद्दोसवसं गया ॥ ४२ ॥ एवमेव वयं मूढा कामभोगेल मुकिया | उज्झमाणं न बुज्झमो, रागद्दोसग्गिणा जगं || १३ || भोगे भोच्या वमित्तः य, लहुभूयविहारिणो । आमोयमाणा गच्छन्ति, दिया कामकमा इव ॥ ४३ ॥ इमे यबद्ध फंदति, मम हत्थऽजमागया । वयं च सत्ता कामेसु, भविस्लामो जहा इमे ॥ ४५ ॥ सामिसं कुलं दिस्स, बज्झम णं निरामिसं । श्रामिसं समुज्झित्ता, विहरिस्सा मि निरामिसा ॥ ४६ ॥ गिद्धोवश उनच्च गं, कामे संसारवडणे | उरगो सुवरणापासे, संक्रमणो तशुं चरे ॥ ४७ ॥ नागोच्च बन्धणं छित्ता, अपणो वसहीं वए । एयं पत्थ महारायं, उस्सुयारि त्ति मे सुयं ॥ ४८ ॥ चइता विउले रजै, कामभोगे य दुच्चए । निसिया निरामिला, निन्नेहा निष्परिग्गह। ॥ ४६ ॥ सम्मं धम्मं वियः णित्ता, चिच्चा कामगुणे बरे । तवे पवार्य, घोरं घोरपरकपा ॥ ५० ॥ एवं ते कमलो बुद्ध, सध्धे धम्मपरायणा । जम्ममच्चुभदिवा दुक्खस्सन्तगवेसिणो ॥ ५१ ॥ सास विगयमोहाणे, पुत्रि भावणभाविया । अचिरेणेव कालेणं, दुक्खस्सन्तमुवागया ॥ ५२ ॥ राया सह देवीए वादो य पुरोहिओ ।
1
माहणी दरगा देव, सच्त्रे ते परिनिबुडे ॥ ५३ ॥ त्ति बेमि ॥
१, रट्ठ । २. धम्मपरंपरा ।