________________
श्रीउत्तराध्ययन सूत्र |
धोरेयसीला तवला
उदारा, atre भिक्खाचरियं चरन्ति ॥ ३५ ॥
हु
नहेव कुंचा समइक्कमन्ता, तयाणि जाला णि दलित्तु हंसा । पलेन्ति पुत्ताय पई य मज्झ,
ते हं कई नाग मिस्समेक्का ? || ३६ | पुरोहियं तं ससुयं सदारं,
सोश्चाऽभिनिक्सम्म पहाय भोए । कुडुम्बसारं विउलुत्तमं च
रायं अभिक्खं समुवाय देवी ॥ ३७ ॥ वन्तानी पुरिसो रायं !
माहणेण
न सो होई पसंसिंश्री । परिश्यतं, आद।उमिच्छसि
जइ
तुह सव्वं वावि धणं भवें
सव्वं पि.
ने
अपजत्त,
नेत्र ताणाय तं तव ॥ ३६॥ मरिहिसि रायं ! जया तया वा, मणोरमे कामगुणे पहाय एको हु धन्नो नरदेव ! ताणं,
न विजई अन्नमिह किंचि ॥ ४० ॥ नाहं रमे पक्खिणि पंजरे वा,
धं
सव्वं जगं
A
[ ५७
-
संता छिन्ना चरिस्सामि मों । अकिंचणा उज्जुकडा निरामिसा,
३८ ॥
परिग्गहारम्भ नियत्तदोषाः ॥ ४१ ॥