________________
५४]
[ श्रीउत्तराध्ययन सूत्र
तवं कए तप्प जस्स लोगो
तं सव्वसाहिणमिमेव तुब्भं ॥ १६ ॥ धणेण किं धम्मधुराहिगारे,
सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी,
बहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥ जहा य अग्गी अरणी असन्तो,
खीरे घयं तेल्लमहातिलेसु । एमेव जाया सरीरंसि सत्ता
संमुच्छर नासर नावचिट्ठे ॥ १८ ॥ नो इन्दियग्गेज्म श्रमुत्तभावा,
अमुत्तभावा वि य होइ निच्चो । अज्झत्थ हेउं निययस्त बन्धो,
संसारहेउं च वयन्ति वन्धं ॥ १६ ॥ जहा वयं धम्मं अजाण माणा,
पावं पुरा कम्ममकासि मोहा । श्रीरुज्झमाणा परिरक्खयन्ता,
तं नेव भुजो वि समायरामो ॥ २० ॥ अभायम्मि लोगम्मि,
सव्वओ
परिवारिए ।
श्रमोहा हिं
पडन्तीहिं,
गिहंसि न रहूं लभे ॥ २१ ॥ केण अभाहओ लोगो ?
केण वा परिवारिओ ?
का वा अमोहा वृत्ता ?
जाया चिन्तावरो हुमि ॥ २२ ॥