________________
श्रीउत्तराध्ययनसूत्र ]
संतत्तभावं परितप्पमाणं,
'लालप्पमाणं बहुहा बहुं च ॥ १०॥ पुरोहियं तं कमसोऽणुणन्तं,
निमंतयन्तं च सुए धणेणं । जह कम कामगुणेहि चेव,
___ कुमारगा ते पसमिक्ख वकं ॥ ११ ॥ वेया अहीया न भवन्ति ताणं,
भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं,
___को णाम ते अणुमन्नेज एयं ॥ १२ ॥ ख गमित्तसुक्खा बहुकालदुक्खा,
पगामदुक्खा अणिगामसुक्खा। संसारमोक्खस्स विपक्खभूया,
खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ परिन्वयन्ते अणियत्तकामे,
अहो य रात्रो परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे,
पप्पोति मच्चु पुरिसे जरं च ॥१४॥ इमं च मे अस्थि इमं च नत्थि,
इमं च मे किच्च इमं अकिञ्च । तं एवमेयं लालप्पमाण, .
____ हरा हरंति त्ति कह पमाओ॥ १५ ॥ धणं पभूयं, सह इत्थियाहिं,
सयणा तहा कामगुणा पगामा ।
१. लोलुप्पमाणं । २. गुणेसु ।