________________
५२]
[श्रीउत्तराध्ययनसूत्र
जाईजरामच्चुभयाभिभूया,
बहिं विहाराभिनिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्टा,
दळूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दुन्नि वि माहणस्स,
सकम्नसीलस्स पुरोहियस्स । सरित्तु पोराणिय तत्थ जाई,
तहा सुचिराणं तवसंजमं च ॥५॥ ते क मभोगेसु असजमाणा,
माणुरसएसु जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसड्ढा,
तायं उवागम्म इमं उदाहु ॥६॥ असासयं दलू इमं विहारं,
बहुअन्तरायं न य दीहमाउं । तम्हा गिहिंसि न रइं लहामो,
____ आमन्तयामो चरिस्सामु मोणं ॥ ७ ॥ अह तायगो तत्य मुणीण तेसिं,
तवस्स वाघाय करं वयासी । इमं वयं वेय विमो वयन्ति,
जहा न होई असुयाण लोगो ॥८॥ अहिज वेए परिविस्स विप्पे,
पुत्त परिठ्ठप्प गिहंसि जाया । भोचाण भोए मह इत्थियाहिं,
आरएणगा होह मुणी पसत्था ॥ ६ ॥ सोयग्गिणा आयगुणिन्धणेण
मोहाणिला पजलणाहिपणं ।