________________
श्रीउत्तराध्ययनसूत्र
मोहं को पत्तिउ विप्पलावो,
गच्छामि राय ! आमन्तिओसि ॥ ३३ ॥ पंचालराया वि य बम्भदत्तो,
. साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुजिय कामभोगे,
अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥ चित्तो वि कामेहि विरत्तकामो,
___'उदग्गचारित्ततवो महेसी । प्रणुत्तरं संजमं पालइत्ता,
अणुत्त सिद्धिगई गो ॥ ३५ ॥ त्ति बेमि
॥ चित्तसम्भूइज्जं समत्तं ॥ ॥ अह उसुयारिज्जं चोदहमं अज्झयणं । देवा भवित्ताण पुरे भवम्मि,
केह चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे,
__ खाए समिद्धे सुरलोगरम्मे ॥१॥ सकम्मसेसेण पुराकरण,
कुलेसुदग्गेसु य ते पसूया । निव्विरणसंसारभया जहाय,
जिणिंदमग्गं सरणं पवना ॥ २ । पुमत्तमागम्म कुमार दो वि,
पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहोसुयारो,
रायत्थ देवी कमलावई य ॥३॥
१ उदत्त ।