________________
श्रीउत्तराध्ययन सूत्र ]
मच्चुणाऽब्भाहओ
अमोहा
जा जा
अहम्मं
जा
धम्मं
एग
जा
जराप
लोगो, परिवारिश्रो
न
रयणी
वुत्ता,
एवं ताय ! वश्वर रयणी, न सा पडिनियत्तह
कुण माणस,
अफला जंति राइओ ॥ २४ ॥ रयणी,
वच्चइ
सा 'पडि नियतइ
विजाह ॥ २३ ॥
च क्रुणमाणस्स,
सफला जंति राइओ || २५ ॥ संवसित्ताणं,
दुहत्रो सम्मत्तसंजुया । पच्छा जाया गमिस्सामो.
[ ५५
भिक्खमाणा कुले कुले ॥ २६ ॥
जस्सत्थि मच्चुणा सक्ख,
जस्स asस्थि पलायणं । जो जाणे न मरिस्सामि,
सो हु कंखे सुए सिया ॥ २७ ॥
अज्जेव धम्मं पडिवज्जयामो,
जहिं पवन्ना न पुरंब्भवामो । अणामयं नैव य अस्थि किंचि
"सद्धाखमं णो विहन्तु रागं ॥ ५८ ॥ पहीणपुत्तस्स हु नत्थि वासो,
वासिट्ठि ! भिक्खा यरियाइ कालो ।