________________
४२ ]
[ श्रीउत्तराध्ययन सूत्र
एसो हु सो उग्गतवो महप्पा,
जिइन्दिओ संजओ बग्भयारी । जो मे तथा नेच्छर दिजमाणि,
पिउगा सयं कोस लिएण रन्ना ॥ २२ ॥ महाजसो एस महाणुभागो,' घोर घोरपरक्कमो य
मा एयं हीलेह अहील गिज,
मासव्ये तेरा भे निद्दहेजा ॥ २३ ॥ एयाई ती से वयणाइ सोच्चा,
पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्टयाए,
जक्खा कुमारे विणिवारयन्ति' || २४ ॥ ते घोररूवा ठिय अन्तलिक्खे,
असुरा तहिं तं जग तालयन्ति । ते भिन्नदेहे रुहिरं वमन्ते,
पासितु भद्दा इणमाहु भुजो ॥ २५ ॥ गिरिं नहेहिं खणह,
अयं दंतेहिं खायह । जायतेयं पापहि हगह,
जे भिक्खुं श्रवमन्नह ॥ २६ ॥ श्रासीविलो उग्गतवो महेसी,
घोर घोरपरक्कमो य । अग व पक्खन्द पयंग सेणा,
जे भिक्खुये भत्तकाले वहे || २७ ॥
१- भावो । २ विनिवायचंति ।