________________
श्रीउत्तराध्ययन सूत्र ]
अभावयाणं पडिकूलभासी, प्रभास से किं नु सगासि अम्हं । अवि एवं विएस्सउ अन्नपाणं,
न य ग दाहामु तुमं नियण्ठा ! || १६ | समिईहि मज्झ सुसमाहियरुरू,
गुत्ती हि गुत्तस्स जिइन्दियस्स । जह मे न दाहित्य अहेलणिज,
किमज जन्नाग लहित्थ लाहं ॥ १७ ॥ के इत्थ खत्ता उवजोइया वा,
अज्भावया वा सह खण्डिरहिं । एयं खु दण्डेण फलएण हन्ता,
कण्ठस्मि घेतूण खरेज जो गं ॥ १८ ॥ अज्भावयां वयं सुत्ता,
उद्धाइया तत्थ बहू कुमारा । दराडेहि वितेहि कसेहि चेब,
समागया तं इसिं तालयन्ति ॥ १९ ॥ रनो तहिं कोसलियरस धूया,
भद्दति नः मेरा अणिन्दियंगी । तं पासिया संजय हम्ममा,
[ ४१
कुद्धे कुमारे परिनिव्व वेइ ॥ २० ॥ देवाभिओगेण निओइए
ار
१. फलेगा ।
दिन्ना मु रन्ना मणसा न भाया ।
नरिन्ददेविन्द भिवन्दिपूर्ण,
जेणम्हि वंता इसिगा स एसो ॥ २१ ॥