________________
श्रीउत्तराध्ययन सूत्र ]
सीसे एयं सरणं उवेह,
समास्या सब्वजणेण तुम्भे । जा - इच्छह जीवियं वा धं वा,
[ ४३
लोगंपि एसो कुविन उहेजा ॥ २८ ॥ अवहेडिय पिडिल उत्त मंगे,
पसारिया बाहु अकम्मचेट्टे | निभेरियच्छे. रुहिरं वमन्ते,
उद्धमुहे निगाय जीहनेते ॥ २९ ॥ ते पासिया खण्डियक भूप,
विमणो विसरणो अह माहणो सो । इसिं पसाएर सभारियाश्रो,
हीलं च निन्दं च खमाह भन्ते ! ॥ ३० ॥ बालेहि मूढेहि प्रयाग पहिं,
जं हीलिया तस्स खमाह भन्ते ! महप्पसाया इसिलो हवन्ति,
न हु मुणी कोवपरा हवन्ति ।। ३१ ।। पुत्रि च ईसिंह च अणामयं च,
मणपओसो न मे श्रत्थि कोइ । जक्खा हु वेय. वडियं करेन्ति,
तम्हा हु एए निहया कुमारा ।। ३२ ॥ अत्थं च धम्मं च वियाणमाणा,
तुब्भं न वि कुप्पह भूइपन्ना | तुम्भं तु पाए सरणं उवेमो, समागया सव्वजण अम्हे || ३३ ||
१. पच्छा व सहेव मज्झे