________________
७६
विवाग सुसि
[ १९८
तणं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगांस वासघरंसि सीहं सुमिणे पासइ, जहा मेहस्स जम्मणं तहा भाणियव्वं जाव सुबाहुकुमारे । अलंभोगसमत्थं वा जाणन्ति, २ अम्मापियरो पञ्च पासायवडिसगसयाई कारवेन्ति अब्भुग... भवणं, एवं जहा महाबलस्स रन्नो, नवरं पुप्फचूलापामोक्खाणं पञ्चण्डं रायवरकन्नयसयाणं एगदिवसेणं पाणि गिण्हावेन्ति । तहेव पञ्चसइओ दाओ, जाव उपिपासायवरगए फुट्टमाणेहिं जाव विहरइ ॥ १९८॥
तेण कालेणं तेणं समपणं समणे भगवं महावीरे समोसढे । परिसा निग्गया । अदीणसत्तू, जहा कूणिओ, निग्गओ । सुबाहू वि जहा जमाली तहा रहेणं निग्गए, जाव धम्मो कहिओ, रायपरिसा गया ॥ १९९ ॥
तपणं से सुबाहुकुमारे समणस्स भगवओ अन्तिए धम्मं सच्चा निसम्म हट्ठतुट्ठे उट्ठाए उट्ठेइ, जाव एवं वयासी
66
सद्दहामि णं, भन्ते, निग्गन्थं पावयणं । जहा णं देवाणुपियाणं अन्ति बहवे राईसर जाव अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवजामि " । " अहासुहं, मा पडिबन्धं करेह "। तए णं से सुबाहू समणस्स... पञ्चाणुव्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवज्जर, २ तमेव... दुरुहर, २ जामेव... ॥ २०० ॥
तेणं कालेणं तेणं समएणं जेट्टे अन्तेवासी इन्दभूई जाव एवं वयासी- “ अहो णं, भन्ते, सुबाहुकुमारे इट्ठे इटुरूवे कन्ते कन्तरूवे पिए पियरूवे मणुन्ने २ मणामे २ सोमे २ सुभगे २ पियदसणे सुरूवे । बहुजणस्स वि य णं, भन्ते, सुबाहुकुमारे इट्टे ५ सोमे ४ । साहुजणस्स वि य णं, भन्ते,