________________
२०४ ]
सुबाहू
सुबाहुकुमारे इट्टे इट्टरूवे ५ जाव सुरूवे । सुबाहुणा, भन्ते, कुमारेणं इमा एयारूवा उराला माणुसरिद्धी किन्ना लद्धा किन्ना पत्ता किन्ना अभिसमन्नागया ? के वा एस आसी पुव्वभवे ? " " एवं खलु, गोयमा ” ॥ २०९ ॥
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भार वासे हत्थणाउरे नामं नयरे होत्था रिद्ध' । तत्थ णं हत्थिनाउरे नयरे सुमुहे नामं गाहावई परिवसइ अड्डे ॥ २०२ ॥
तेणं कालेणं तेणं समएणं धम्मघोसा नामं थेरा जाइसंपन्ना जाव पञ्चहिं समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइजमाणा जेणेव हत्थिणाउरे नयरे, जेणेव सहसम्बवणे उज्जाणे, तेणेव उवागच्छन्ति, २ अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावे माणा विहरन्ति ॥ २०३ ॥
तेणें कालेणं तेणं समरणं धम्मघोसाणं थेराणं अन्तेवासी सुदत्ते नामं अणगारे उराले जाव 'लेस्ले मासंमासेणं खममाणे विहरइ । तए णं से सुदत्ते अणगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोयमसामी तहेव, धम्मघोसे थेरे आपुच्छर, जाव अडमाणे सुमुहस्स गाहावइस्स गेहे अणुप्पविट्टे ॥ २०४ ॥
तर णं से सुमुहे गाहावई सुदत्तं अणगारं एजमाणं पासइ, २ हट्ठतुट्ठे आसणाओ अब्भुट्ठेइ, २ पायवढाओ पश्च्चोरुहइ, २ पाउयाओ ओमुयह, २ एगसाडियं उत्तरासङ्गं करेइ, २ सुदत्तं अणगारं सत्तट्ठ पयाई अणुगच्छद्द, २ तिक्खुतो आयाहिणं पयाहिणं करेइ, २ वन्दर नमसह, २ जेणेव भत्तघरे तेणेव उवागच्छ, २ सयहत्थेणं विउलेणं
७७