________________
१९७]
दोचे सुयक्वन्धे
I तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेहए, सुहम्मे समोसढे । जम्बू जाव पजुवासमाणे एवं बयासी-" जइ णं भन्ते, समणेणं जाव संपत्तेण दुहविवागाणं अयमढे पन्नत्ते, सुहविवागाणं, भन्ते, समणेणं जाव संपत्तेणं के अटे पन्नत्ते ?” तए णं से सुहम्मे अणगारे जम्बु अणगारं एवं वयासी-" एवं खलु, जम्बू, समणेणं जाव संपत्तणं सुहविवागाणं दस अज्झयणा पन्नत्ता । तं जहा
सुबाहू भद्दनन्दी य सुजाए य सुवासवे । तहेव जिणदासे य घणवई य महब्बले । भद्दनन्दी महच्चन्दे वरदत्ते तहेव य" ॥ " जइ णं, भन्ते, समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, पढमस्स णं, भन्ते, अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अटे पन्नत्ते?” तए णं से मुहम्मे अणगारे जम्बु अणगारं एवं वयासी-" एवं खलु, जम्बू" ॥ १९६ ॥
तेणं कालेणं तेणं समएणं हथिसीसे नामं नयरे होत्था रिद्ध । तत्थ णं हत्थिसीसस्स बहिया उत्तरपुरथिमे दिसीभाए एत्थ णं पुप्फकरण्डए नामं उजाणे होत्था सव्वोउय । तत्थ णं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था दिव्वे...। तत्थ णं हथिसीसे नयरे अदीणसत्तू नाम राया होत्या महया ... । तस्स णं अदीणसत्तुस्स रन्नो धारिणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्था ॥ १९७॥