________________
१६३]
देवदत्ता
तत्थ णं रोहीडए नयरे दत्ते नाम गाहावई परिवसइ अड़े... कण्हसिरी भारिया । तस्स णं दत्तस्स धूया कण्डसिरीए अत्तया देवदत्ता नामं दारिया होत्था अहीण जाव उक्किट्ठा उक्किट्ठसरीरा ॥१६०॥
तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा निग्गया। तेणं कालेणं तेणं समएणं जेटे अन्तेवासी टुक्खमण ...तहेव जाव रायमग्गमोगाढे हत्थी आसे पुरिसे पासइ । तेसिं पुरिसाणं मझगयं पासह एगं इत्थियं अवओडयबन्धणं उक्खित्तकण्णनासं जाव सूले भिजमाणं पासइ । २ इमे अज्झथिए...तहेव निग्गर जाव एवं वयासी "एसा णं, भन्ते, इत्थिया पुत्वभवे का आसी?" "एवं खलु, गोयमा" ॥१६१॥
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे भारहे वासे सुपइट्टे नामं नयरे होत्था रिद्ध । महासेणे राया। तस्स गं महासेणस्स रन्नो धारिणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था । तस्स णं महासेणस्स रन्नो पुत्ते धारिणीए देवीए अत्तए सोहसेणे नामं कुमारे होत्था अहीण...जुवराया ॥१६॥
तएणं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाइ पञ्च पासायवडिंसयसयाइं करोन्ति अब्भुग्गय ...। तएं णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाइ सामापामोक्खाणं पञ्चण्हं रायवरकन्नगसयाणं एगदिवसे पाणिं गिण्हाविंसु । पञ्चसयओ दाओ । तए णं से सीहसेणे कुमारे सामापामोक्खाहिं पञ्चसयाहिं देवीहिं सद्धि उपि जाव विहरद ॥ १६६ ॥