________________
६४
विवागसुयसि
[१६४
तए णं से महासेणे राया अन्वया कयाइ कालधम्मुणा संजुत्ते । नीहरणं.......राया जाए महया ... ॥ १३४ ॥
तए णं से सीहसेणे राया सामाए देवीए मुच्छिए ४ अवसेसाओ देवीओ नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे विहरइ । तए णं तासिं एगूणगाणं पञ्चण्हं देवीसयाणं एगूणाई पञ्चमाईसयाइं इमीसे कहाए लट्ठाई समाणाई “एवं खलु, सामी, सीहसेणे राया सामाए देवीए मुच्छिए ४ अम्हं धूयाओ नो आढाइ, नो परिजाणाइ, अणाढायमाणे अपरिजाणमाणे विहरइ । तं सेयं खलु अम्हं सामं देविं अग्गिपओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए" एवं संपेहन्ति, २ सामाए देवीए अन्तराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरन्ति ॥ १६५ ॥
तए णं सा सामा देवी इमीसे कहाए लट्ठा समाणी एवं वयासी-" एवं खलु सामी, पञ्चण्हं सवत्तीसयाणं पञ्च माइसयाइं इमीसे कहाए लट्ठाई समाणाइं अन्नमन्नं एवं वयासी-एवं खलु सीहसेणे...' जाव पडिजागरमाणओि विहरन्ति । तं न नजइणं मम केणइ कुमरणेणं मारिस्सइ" त्ति कट्ट भीया जाव जेणेव कोवघरे तेणेव उवागच्छइ, २ ओहय जाव झियाइ ॥१६६ ॥
तए णं से सीहसेणे राया इमीसे कहाए लद्ध? समाणे जेणेव कोवघरए, जणेव सामा देवी, तेणेव उवागच्छइ, २ सामं देवि ओहय जाव पासइ, २ एवं वयासी-"किं णं देवाणुप्पिए, ओहय जाव झियासि?" तए णं सा सामा देवी सीहसेणणं रन्ना एवं वुत्ता समाणी उप्फेणउप्फेणियं