________________
६२
विवागमुयांस [१५६सोरियमच्छन्धे, तेणेव उवागच्छन्ति, २ बहूहिं उप्पत्तियाहिं ४ बुद्धीहि य परिणममाणा वमणेहि य छहणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लद्धरणेहि य विसल्लकरणेहि य इच्छन्ति सोरियमच्छन्धेमच्छकण्टयं गलाओ नीहरित्तए, नो संचाएन्ति नीहरित्तए वा विसोहित्तए वा । तए णं ते बहवे वेजा य ६ जाहे नो संचाएन्ति सोरियस्स मच्छकण्टगं गलाओ नीहरित्तए, ताहे सन्ता जाव जामेव दिसिं पाउभूया तामेव दिसिं पडिगया। तए णं से सोरियदत्ते मच्छन्धे पडियारनिविण्णे तेणं दुक्खेणं अभिभूए सुक्के जाव विहरइ । “एवं खलु, गोयमा, सोरियदत्ते पुरापोराणाणं जाव विहरइ"॥ १५६॥ __ "सोरिए णं, भन्ते, मच्छन्धे इओ कालमासे कालं किच्चा कहिं गच्छिहिइ, कहिं उववजिहिइ ?” “गोयमा, सत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए..., संसारो तहेव, पुढवी । हत्थिणाउरे नयरे मच्छत्ताए उववन्ने । से णं तओ मच्छिएहिं जीवियाओ ववरोविए तत्थेव सेट्टिकुलंसि...बोहिं, सोहम्मे कप्पे..., महाविदेहे वासे सिज्झिहिइ " ॥ १५७ ॥ निक्खेवो ॥
IX "जइ णं भन्ते,...” उक्लेवो नवमस्स "एवं खलु, जम्बू" ॥१५८॥
तेणं कालेणं तेणं समएणं राहाडए नाम नयरे होत्था रिद्ध' । पुढविवडिंसए उजाणे । धरणो जक्खो । वेसमणदत्तो राया । सिरी देवी । पूसनन्दी कुमारे जुवराया ॥१५९॥