________________
१५५] सोरियदत्ते
६१ दहपवणेहि य अयंपुलेहि य पञ्चपुलेहि य मच्छन्धलेहि य मच्छपुच्छेहि य जम्भाहि य तिसिराहि य भिसिराहि य धिसराहि य विसिराहि य हिल्लिरीहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबन्धेहि य सुत्तबन्धणेहि य वालबन्धणेहि य बहवे सण्हमच्छे जाव पडागाइपडागे य गिण्हन्ति, एगट्टियाओ भरेन्ति, कूलं गाहेन्ति, मच्छखलए करेन्ति, आयवंसि दलयन्ति । अन्ने य से बहवे पुरिसा दिनभइभत्तवेयणा आयवतत्तएहिं सोल्लेहि य तलिएहि य भजिएहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरन्ति। अप्पणा वि य णं से सोरियदत्ते बहूहि सण्हमच्छेहि य जाव पडागाइपडागेहि य सोल्लेहि य भजिएहि य तलिएहि य सुरं च ६ आसाएमाणे ४ विहरइ ॥१५४॥
तए णं तस्स सोरियदत्तस्स मच्छन्धस्स अन्नया कयाइ ते मच्छसोल्ले य तलिए य भाजए य आहारेमाणस्स मच्छकण्टए गलए लग्गे यावि होत्था। तए णं से सोरियदत्तमच्छन्धे महयाए वेयणाए अभिभूए समाणे कोडम्बियपुरिसे सद्दावेइ, २ एवं वयासी-"गच्छह णं तुम्हे, देवाणुप्पिया, सोरियपुरे नयरे सिंघाडग° जाव पहेसु य महया २ सद्देणं उग्घोसेमाणा एवं वयह-'एवं खलु, देवाणुप्पिया, सोरियदत्तस्स मच्छकण्टए गले लगे। तं जो णं इच्छइ वेजो वा ६ सोरियमच्छियस्स मच्छकण्टयंगलाओ नीहरित्तए, तस्स णं सोरियदत्ते विउलं अत्थसंपयाणं दलयइ"। तए णं ते कोडम्बियपुरिसा जाव उग्घोसन्ति ॥ १५५॥
तए णं ते बहवे वेजा य ६ इमेयारूवं उग्घोसणं उग्घोसिन्जमाणं निसामेन्ति, २ जेणेव सोरियदत्तस्स गेहे, जेणेव