________________
६०
विवागसुयसि [१५१मच्छरसे य एणेजरसे य तित्तिररसे य जाव मयूररसे य अन्नं च विउलं हरियसागं उवक्खडावेन्ति, २ मित्तस्स रन्नो भोयणमण्डवंसि भोयणवेलाए उवणन्ति, अप्पणा वि य णं से सिरीए महाणसिए तेसिं च बहूहिं जलयरथलयरखहयरमंसेहिं च रसिएहि य हरियसागेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च ६ आसाएमाणे ४ विहरइ । तए णं सिरीए महाणसिए एयकम्मे...सुबहुं पावकम्मं समजिणित्ता तेत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उववन्ने ॥ १५१ ॥
तए णं सा समुद्ददत्ता भारिया निन्दू यावि होत्था, जाया जाया दारगा घिणिहायमावजन्ति । अह गङ्गदत्ताए चिन्ता, आपुच्छणा, ओवाइयं, दोहला, जाव दारगं पयाया, जाव 'जम्हा णं अम्हं इमे दारए सोरियस्स जक्खस्स ओवाइयलद्धे, तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं' । तए णं से सोरियदत्ते दारए पञ्चधाई जाव उम्मुक्कबालभावे विनयपरिणयमेत्ते जोवण'...होत्था ॥ १५२ ॥
तए णं से समुद्ददत्ते अन्नया कयाइ कालधम्मुणा संजुत्ते । तए णं से सोरियदत्ते बहूहिं मित्तनाइ रोयमाणे समुद्ददत्तस्स नीहरणं करेइ, लोइयाई मयकिच्चाई करेइ, अन्नया कयाइ सयमेव मच्छन्धमहत्तरगत्तं उवसंपजित्ताणं विहरइ । तए णं से सोरियदत्ते दारए मच्छन्धे जाए अहम्मिए जाव दुप्पडियाणन्दे ॥ १५३॥
तए णं तस्स सोरियदत्तमच्छन्धस्स बहवे पुरिसा दिनभइ एगट्टियाहिं जउणामहाणइं ओगाहेन्ति, २ बहूहिं दहगालणाहि य दहमलणेहि य दहमहणेहि य दहवहणेहि य