________________
१५० ]
सोरियदत्ते
५९
कवले य किमिकवले य वममाणं पासइ, २ इमे अज्झथिए ५ “... पुरापोराणाणं जाव विहरह।" एवं संपेहेर, २ जेणेव समणे भगवं... जाव पुव्वभवपुच्छा जाव वागरणं - "एवं खलु, गोयमा " ॥ १४८ ॥
तेणं काळेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे बासे नन्दिपुरे नामं नयरे होत्था । मित्ते राया । तस्स णं मित्तस्स रन्नो सिरीए नामं महाणसिए होत्था अहम्मिए नाव दुप्पडियाणन्दे ॥ १४९ ॥
तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नभइभत्तवेयणा कल्लाकलि बहवे सण्हमच्छा य जाव पडागाइपडागे य, अए य जाव महिसे य, तित्तिरे य जाव मऊरे य जीवियाओ ववरोवेन्ति, २ सिरीयस्स महाणसियस्स उवणेन्ति, अन्ने य से बहवे तित्तिरा य जाव मऊरा य पञ्जरांसि संनिरुद्धा चिट्ठन्ति, नेय बहवे पुरिसा दिन्नभइभत्तवेयणा ते बहवे तित्तिरे य बाव मऊरे य जीवियाओ चेव निष्पक्खन्ति, २ सिरीयस्स महाणसियस्स उवणेन्ति ॥ १५० ॥
तणं से सिरीए महाणसिए बहूणं जलयरथलयरखहयराणं मंसाई कप्पणिकप्पियाइं करेइ, तं जहा - सण्हखण्डियाणि य वट्टखण्डियाणि य दीहखण्डियाणि य रहस्सखण्डिआणि य हिमपक्काणि य जम्मपक्काणि य वेगपक्काणि य मारुयपकाणि य कालाणि य हेरंगाणि य महिट्ठाणि य भामरसियाणि य मुद्दियारसियाणि य कविट्ठरसियाणि य बालमरसियाणि य मच्छरसियाणि य तलियाणि य भजिवाणि य सोल्लियाणि य उवक्खडावेन्ति, अन्ने य बहवे