________________
५६
विवागसुयंसि [१३८वत्थाई परिहेइ, २ महरिहं पुप्फारुहणं मल्लारुहणं गन्धारुहणं चुण्णारुहणं करेइ, २ धूवं डहइ, २ जन्नपायवडिया एवं पयइ-" जइ णं अहं, देवाणुप्पिया, दारगं वा दारियं वा पयामि, तो णं..." जाव ओवाइणइ, २ जामेव दिसिं पाउ ब्भूया तामेव दिसिं पडिगया ॥ १३८॥
तए णं से धन्नन्तरी वेजे ताओ नरयाओ अणन्तरं उन्धट्टित्ता इहेव जम्बुद्दीवे दीवे पाडलसण्डे नयरे गङ्गदत्ताए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने । तए णं तीसे गङ्गदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुण्णाणं अयमयारुवे दोहले पाउन्भूए-“धन्नाओ णं ताओ...जाव °फले जाओ णं विउलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति, २ बहूहिं जाव परिखुडाओतं विउलं असणं पाणं खाइमं साइमं सुरं च ६ पुप्फ जाव गहाय पाडलसण्डं नयरं मझमझेणं पडिनिक्खमन्ति, २ जेणेव पुक्खरिणी तेणेव उवागच्छन्ति, २ ओगाहन्ति, २ ण्हाया जाव °पायच्छित्ताओ तं विउलं असणं ४ बहूहि मित्तनाइ जाव सद्धिं आसाएन्ति, २ दोहलं विणेन्ति" एवं संपेहेइ,२ कल्लं जाव जलन्ते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, २ सागरदत्तं सत्थवाहं एवं वयासी-“धन्नाओ णं ताओ...जाव विणेन्ति, तं इच्छामि णं जाव विणित्तए"। तए णं से सागरदत्ते सत्थवाहे गङ्गदत्ताए भारियाए एयमढें अणुजाणइ ॥ १३९ ॥
तए णं सागङ्गदत्ता सागरदत्तणं सत्थवाहेणं अब्भणुन्नाया समाणी विउलं असणं ४ उवक्खडावेइ, २तं विउलं असणं ४ सुरं च ६ सुबहुं पुष्फ° परिगिण्हावेइ, २ बहूहिं जाव हाया कयबलिकम्मा. जेणेव उम्बरदत्तस्स जक्खाययणे