________________
१३७] उम्बरदत्ते
५५ इत्तस्स अक्खस्स जक्खाययणे तेणेव उवागच्छित्तए । तत्थ णं उम्बरदत्तस्स जक्खस्स महरिहं पुष्फञ्चणं करित्ता जन्न. पायवडियाए ओवायहत्तए-'जह णं अहं, देवाणुप्पिया, पारगं वा दारियं वा पयामि, तो णं अहं तुभं जायं च दायं च भायं च अक्खयनिहिं च अणुवडइस्लामि' त्ति कटु मोवाइयं ओवाणित्तए"। एवं संपेहेइ, २ कलं जाव मलन्ते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, २ सागरदत्तं सत्थवाहं एवं वयासी-"एवं खलु अहं, देवाणु पिया, तुम्भेहिं सद्धिं जाव न पत्ता । तं इच्छामि णं, देवाणुप्पिया, तुब्भेहिं अब्भणुन्नाया जाव ओवाइणित्तए”। तए णं से सागरदत्ते गङ्गदत्तं भारियं एवं वयासी-"ममं पि गं, देवाणुप्पिए, एस चेव मणोरहे, कहं तुमं दारगं दारियं वा पयाइजसि"गङ्गदत्ताए भारियाए एयमढें अणुजाणइ॥१३७॥
तए णं सा गङ्गदत्ता भारिया सागरदत्तसत्थवाहेणं एयमढें अब्भणुन्नाया समाणी सुबहुं पुष्फ जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिनिक्खमइ, २ पाडलसण्डं नयरं मज्झमज्झेणं निग्गच्छइ,रजेणेव पुक्खरिणी तेणेव उवागच्छइ, २पुक्खरिणीए तीरे सुबहुं पुप्फवस्थगन्धमल्लालंकारं उवणेइ, २ पुक्खरिणं ओगाहेइ, २ अलमजणं करेइ,२ जलकीडं करेमाणी हाया कयकोउलमङ्गलपायाच्छत्ता उल्लपडसाडिया पुक्खरिणीओ पञ्चत्तरद, २ तं पुप्फ गिण्हइ २ जेणेव सम्बरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ, २ उम्बरदत्तस्स जक्खस्स आलोए पणामं करेइ, २ लोमइत्थं परामुसइ, उम्बरदत्तं जक्खं लोमहत्थेणं पमजइ, २ दगधाराए अभुक्खेइ, २ पम्हल' गायलट्ठी ओलूहेइ, २ सेयाई