________________
५१
विवागमयंसि [१३५एहि य भजिएहि य सुरं च ६ आसाएमाणे विसाएमाणे विहरह ॥ १३५॥
तए णं से धन्नन्तरी वेजे एयकम्मे...सुबहुं पावं कम्म समजिणित्ता बत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोबमट्टिइएसु नेरइएसु नेरइयत्ताए उववन्ने ॥ १३६ ॥
तए णं सा गङ्गदत्ता भारिया जायनिन्दुया यावि होत्था, बाया जाया दारगा विणिहायमावजन्ति । तए णं तीसे मङ्गदत्ताए सत्थवाहीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडम्बजागरियं जागरमाणीए अयं अज्झथिए नाव समुप्पन्ने-“एवं खलु, अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूई वासाई उरालाई माणुस्सगाई भोगभोगाई भुञ्जमाणी विहरामि,नो चेव णं अहं दारगं वा दारियं वा पयामि। तं घनाओ णं ताओ अम्मयाओ सपुण्णाओ कयत्थाओ कयलक्खणाओ, सुलद्धे णं तासिं अम्मयाणं माणुस्सए बम्मजीवियफले, जासिं मन्ने नियगकुच्छिसंभूयाइं थणदुद्धलुद्धयाईमहुरसमुल्लावगाईमम्मणपजम्पियाइंथणमूलकक्खदेसभागं अभिसरमाणयाई मुद्धयाई पुणो पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊण उच्छङ्गनिवेसियाई देन्ति समुल्लावए सुमहुरे पुणो पुणो मञ्जलप्पभणिए । अहं गं मधन्ना अपुण्णा अकयपुण्णा एत्तो एगमवि न पत्ता । तं सेयं खलु मम कलं जाव जलन्ते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुष्फवत्थगन्धमल्लालंकारं गहाय बहुमित्तनाइनियगसयणसंबन्धिपरियणमहिलाहिं सद्धिं पाडलसण्डाओ नयराओ पडिनिक्वमित्ता बहिया जेणेव उम्बर