________________
१३४]
उम्बरदत्ते
अहं चोत्थछट्ट...उत्तरदुवारणं अणुप्पविसामि, तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरह । चिन्ता मम," पुत्वभवपुच्छा। ... वागरेइ-"एवं खलु, गोयमा" ॥१३३॥
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे विजयपुरे नामं नयरे होत्था रिद्ध। तत्थ णं विजयपुरे नयरे कणगरहे नामं राया होत्था । तस्स णं कणगरहस्स रन्नो धन्नन्तरी नामं वेजे होत्था अट्टङ्गाउव्वेयपाढए, तं जहा-कुमारभिचं सालागे सल्लहत्ते कायतिगिच्छा जंगाले भूयविजा रसायणे वाजीकरणे, सिवहत्थे सुहहत्थे लहुहत्थे ॥१३४॥
तए णं से धन्नन्तरी वेजे विजयपुरे नयरे कणगरहस्स रन्नो अन्तेउरे य अन्नेसिं च बहूणं राईसर' जाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण य माहणाण य भिक्खगाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगइयाणं मच्छमसाइं उवदेसेइ, अप्पेगहयाणं कच्छपमंसाई, अप्पेगइयाणं गोहामंसाई, अप्पेगइयाणं मगरमंसाई, अप्पेगइयाणं सुसुमारमंसाई, अप्पेगइयाणं अयमंसाइं, एवं एलयरोज्झसूयरमिगससयगोमंसमहिसमंसाई, अप्पेगइयाणं तित्तिरमंसाइं, अप्पेगइयाणं वट्टकलावकवोयकुक्कुडमयूरमंसाई अन्नेसिं च बहूणं जलयरथलयरखहयरमाईणं मंसाई उवदेसेइ, अप्पणा वि य णं से धन्नन्तरी वेजे तेहिं बहूहि मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूहिं जलयरथलयरखहयरमंसेहि य सोल्लेहि य तलि