________________
५२
विवागसुयसि [१३०मुहकिमिउत्तयन्तपगलन्तपूयरुहिरं लालापगलन्तकण्णनासं अभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराइं कूयमाणं मच्छियाचडगरपहकरेणं अनिजमाणमग्गं फुट्टहडाहडसीसं दण्डिखण्डवसणं खण्डमल्लगखण्डघडहत्थगयं गेहे २ देहंबलियाए वित्ति कप्पेमाणं पासइ । तया भगवं गोयमे उच्चनीय जाव अडइ, २ अहापजत्तं...गिण्हइ, पाडलसण्डाओ पडिनिक्खमइ, २ जेणेव समणे भगवं...भत्तपाणं आलोएइ, भत्तपाणं पडिदंसेइ, समणेणं अब्भणुनाए समाणे जाव बिलमिव पन्नगभूएणं अप्पाणणं आहारमाहारेइ, संजमेणं तवसा अप्पाणं भावेमाणे विहरह ॥ १३०॥
तए णं से भगवं गोयमे दोचं पिछट्टक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं जाव पाडलसण्डं नयरं दाहिणिल्लेणं दुवारेणं अणुप्पविसइ, तं चेव पुरिसं पासइ कच्छुल्लं तहेव जाव संजमेणं तवसा...विहरइ ॥ १३१ ॥
तए णं से गोयमे तच्चं पि छ? तहेव जाव पञ्चथिमिल्लेणं दुवारेणं अणुपविसमाणे तं चैव पुरिसं कच्छुल्लं......पासइ ॥१३२॥
चोत्थं पिछट्ट...उत्तरेणं...इमेयारूवे अज्झथिए समुप्पन्ने-“अहो णं इमे पुरिसे पुरापोराणाणं जाव एवंवयासी -'एवं खलु अहं, भन्ते, छ? जाव रीयन्ते जेणेव पाडलसण्डे नयरे तेणेव उवागच्छामि, २ पाडल° पुरथिमिल्लेणं दुवारेणं पवितु । तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं । तए अहं दोच्चछट्ठपारणगंसि दाहिणिल्लेणं दुवारेणं...तञ्चछट्टक्खमणगंसि पञ्चत्थिमेणं, तहेव... । तए णं