________________
१२९]
उम्बरदत्ते • " नन्दिसेणे कुमारे इओ चुए कालमासे कालं किच्चा कहि गच्छिहिइ, कहिं उववजिहिइ ?” “गोयमा, नन्दिसेणे कुमारे सर्टि वासाई परमाउयं पालहत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए..., संसारो तहेव । तओ हत्थिणाउरे नयरे मच्छत्ताए उववजिहिह । से णं तत्थ मच्छिएहिं वहिए समाणे तत्थेव सेट्टिकुले...बोहिं...सोहम्मे कप्पे...महाविदेहे वासे सिज्झिहिइ, बुज्झिहिद, मुञ्चिहिद, परिनिव्वाहिइ,सव्वदुक्खाणं अन्तं करेहिह ॥१२६॥ निक्लेवो ॥
VII "जइ णं, भन्ते,..." उक्लेवो सत्तमस्स..."एवं खलु,जम्बू" ॥ १२७॥
तेणं कालेणं तेणं समएणं पाडलसण्डे नयरे । वणसण्डे नाम उजाणे । उम्बरदत्ते जक्खे । तत्थ णं पाडलसण्डे नयरे सिद्धत्थे राया। तत्थ णं पाडलसण्डे नयरे सागरदत्ते सत्थवाहे होत्था अड़े...। गङ्गदत्ता भारिया। तस्स सागरदत्तस्स पुत्ते गङ्गदत्ताए भारियाए अत्तए उम्बरदत्ते नामं दारए होत्था अहीण° जाव पश्चिन्दियसरीरे ॥ १२८ ॥
तेणं कालेणं तेणं समएणं समणे भगवं......, समोसरणं, जाव परिसा पडिगया ॥ १२९ ॥
तेणं कालेणं तेणं समएणं भगवं गोयमे, तहेव जेणेव पाडलसण्डे नयरे तेणेव उवागच्छइ, २ पाडलसण्डं नयरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसइ, २ तत्थ णं पासह एगं पुरिसं कच्छुलं कोढियं दोउयरियं भगंदरियं अरिसिल्लं कासिल्लं सासिलं सोगिलं सुयमुहसुयहत्थं सडियपायङ्गलियं सडियकण्णनासियं रसियाए य पूइएण य थिविथिवियवण