________________
५७
१४२]
उम्बरदत्ते जाव धूवं डहेइ, जेणेव पुक्खरिणी तेणेव उवागच्छइ । तए णं ताओ मित्त जाव महिलाओ गङ्गदत्तं सत्थवाहिं सव्वालंकारविभूसियं करेन्ति । तए णं सा गङ्गदत्ता भारिया ताहिं मित्तनाईहिं अन्नाहिं बहूहिं नगरमहिलाहिं सद्धिं तं विउलं असणं ४ सुरं च ६...दोहलं विणेइ, २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। सा गङ्गदत्ता सत्थवाही पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहइ ॥ १४० ॥
तए णं सा गङ्गदत्ता भारिया नवण्हं मासाणं बहुपडि. पुण्णाणं जाव पयाया । ठिइवडिया...जाव "जम्हा णं इमे दारए उम्बरदत्तस्स जक्खस्स ओवाइयलद्धए, तं होउ णं... दारए उम्बरदत्ते नामेणं" । तए णं से उम्बरदत्ते पञ्चधाईपरिग्गहिए.....परिवड्डइ ॥ १४१॥
तए णं से सागरदत्ते सत्थवाहे, जहा विजयमित्ते, जाव कालमासे कालं किच्चा, गङ्गदत्ता वि... । उम्बरदत्ते निच्छूढे जहा उज्झियए । तए णं तस्स उम्बरदत्तस्य दारगस्स अन्न. या कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायङ्का पाउब्भूया । तं जहा-सासे कासे जाव कोढे । तए णं से उम्बरदत्ते दारण सोलसहि रोगायङ्केहिं अभिभूए समाणे सडियहत्थं जाव विहरइ । “एवं खलु, गोयमा, उम्बरदत्ते पुरापोराणाणं जाव पच्चणुभवमाणे विहरइ " ॥ १४२ ॥ __ “से णं उम्बरदत्ते कालमासे कालं किच्चा कहिंगच्छिहिर कहिं उववजिहिइ ? " गोयमा, उम्बरदत्ते दारए बावत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववन्ने । संसारो तहेव जाव पुढवी । तओ हत्थिणाउरे नयरे कुक्कुडत्ताए