________________
९४] सगडे
३९ य जाव महिसे य सारक्षमाणा संगोवेमाणा चिट्ठन्ति । अन्ने य से बहवे अयाण य जाव निरुद्धा चिट्ठन्ति । अन्ने य से बहवे पुरिसा दिनभइभत्तवेयणा बहवे सयए य सहस्से य जीवियाओ ववरोवेन्ति, २ मंसाई कप्पणिकप्पियाई करेन्ति, २ छणियस्स छागलियस्स उवणेन्ति । अन्ने य से बहवे पुरिसा ताई बहुयाई अयमसाई जाव महिसमंसाई तवएसु य कवल्लीसु य कन्दुएसु य भजणेसु य इङ्गालेसु य तलेन्ति य भजन्ति य सोल्लेन्ति य, २ तओ रायमगंसि वित्ति कप्पेमाणा विहरन्ति । अप्पणा वि य णं से छणिए छागलिए तेहिं बहुविहेहिं अयमंसेहिं जाव महिसमंसेहि सोल्लेहि य तलिएहि य भजिएहि य सुरं च ६ आसाएमाणे विहरइ ॥१३॥
तए णं से छणिए छागलिए एयकम्मे...सुबहुं पावकम्म कलिकलुसं समजिाणत्ता सत्त वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उक्कोसेणं दससागरोवमठिइएसु नेरइयत्ताए उववन्ने ॥ ९४॥
तए णं तस्स सुभहसत्थवाहस्स भद्दा भारिया जायनिन्दुया यावि होत्था, जाया जाया दारगा विणिहायमावजन्ति । तए णं से छणिए छागलिए चोत्थीए पुढवीए अणन्तरं उव्वट्टित्ता इहेव साहंजणीए सुभहस्स सत्थवाहस्स भदाए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने । तए णं सा भद्दा सत्थवाही अन्नया कयाइ नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया। तए णं तं दारगं अम्मापियरो जायमेत्तं चेव सगडस्स हेट्ठाओ ठावेन्ति, दोश्चं पि गिण्हावेन्ति, अणुपुव्वेणं सारक्षेन्ति संगोवेन्ति संवड्डन्ति, जहा उझियए, जाव