________________
३८
विवाग सुयांस
[ ८८
भेयदण्ड'... 'निग्गहकुसले । तत्थ णं साहंजणीए नयरीए सुदरिसणा नामं गणिया होत्था । वण्णओ ॥ ८८ ॥
तत्थ णं साइंजणीए नयरीए सुभद्दे नामं सत्थवाहे परि वसइ अड्डे...। तस्स णं सुभद्दस्त सत्थवाहस्स भद्दा नामं भारिया होत्था अहीण... । तस्स णं सुभद्दसत्थवाहस्स पुत्ते भद्दा भारियाए अत्तर सगडे नामं दारए होत्था अहीण... ॥ ८९ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे... । समोसरणं । परिसा राया य निग्गए । धम्मो कहिओ परिसा पडिगया ॥ ९० ॥
तेणं काणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अन्तेवासी जाव रायमग्गमोगाढे । तत्थ णं इत्थी आसे , पुरिसे... । तेसिं च णं पुरिसाणं मज्झगए पासइ एगं सइत्थीयं पुरिसं अवओडयबन्धणं उक्ति' जाव घोसिज्ज - माणं... । चिन्ता तहेव जाव भगवं वागरेइ - " एवं खलु, गोयमा " ॥ ९१ ॥
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे छगलपुरे नामं नयरे होत्था । तत्थ सीहगिरी नामं राया होत्था महया' । तत्थ णं छगलपुरे नयरे छणिए नामं छागलिए परिवसइ अड्डे...अहम्मिए जाव दुप्पडियाणन्दे ॥ ९२ ॥
तस्स णं छणियस्स छागलियस्स बहवे अयाण य एलयाण य रोज्झाण य वसभाण य ससयाण य सूयराण य पसयाण य सिंघाणय हरिणाण य मयूराण य महिलाण य सयबद्धाण य सहस्सबद्धाण य जुहाणि वाडगांस संनिरुद्धाई चिट्ठन्ति । अने य तत्थ बहवे पुरिसा दिन्नभइभत्तवेयणा बहवे अप