________________
८७ ]
सगडे
पिहेन्ति, अभग्गलेणं चोरलेणावरं जीवमाहं गिण्हन्ति, २ महाबलस्स रन्नो उवणेन्ति । तप णं से महाबले राया अभसेणं चोरसेणावई एएणं विहाणेणं वज्यं आणवे । "एवं खलु, गोयमा, अभग्गसेणे बोरसेणावई पुरापोरा जाणं जाव विहरइ " ॥ ८५ ॥
" अभग्गसेणे णं, भन्ते, चोरसेणावई कालमासे कालं किच्चा कहिं गच्छहिर, कहिं उववजिहिइ ? " " गोयमा, अभग्ग सेणे चोरसेणावई सत्ततीसं वासाइं परमाउयं पालइत्ता अजेव विभागावसेसे दिवसे सूलभिन्ने कए समाणे कालमासे कालं किच्चा इमीले रयणप्पभाए पुढवीए उक्कोस ...नेरइएसु उववज्जिहिह । से णं तओ अणन्तरं उव्वट्टित्ता, एवं संसारो जहा पढमे जाव पुढवीए । तओ उब्वहिता वाणारसीए नयरीए सूयरत्ताए पच्चायाहिइ । से णं तत्थ सूयरिएहिं जीवियाओ ववरोविए समाणे तत्थेव वाणारसीए नयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिइ । से णं तत्थ उम्मुकबालभावे... ... एवं जहा पढमे, जाव अन्तं काहिइ ॥ ८६ ॥
IV
(6
. चउत्थस्स उक्खेवो । एवं खलु,
""
'जइ णं, भन्ते ". जम्बू " ॥ ८७ ॥
तेणं कालेणं तेणं समएणं साहंजणी नामं नयरी होत्या रिद्धत्थिमियसमिद्धा । तीसे णं साहंजणीए बहिया उत्तरपुरस्थि दिसीभाए देवरमणे नामं उज्जाणे होत्था । तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्या पोराणे । तत्थ णं साहंजणीए नयरीए महचन्दे नामं राया होत्था महया ... | तस्स णं महचन्दस्स रनो सुसेणे नामं अमचे होत्था साम