________________
अभग्गसेणे
३३
वयासी-“गच्छह णं तुमं, देवाणुप्पिया, सालाडविं चोरपल्लिं विलुम्पाहि, २ अभग्गसेणं चोरसेणावई जीवग्गाहं गिण्हाहि, २ ममं उवणेहि" । तए णं से दण्डे "तह" त्ति एयमढें पडिसुणेइ । तए णं से दण्डे बहूहिं पुरिसेहिं संनद्धबद्ध जाव पहरणेहिं सद्धिं संपरिखुडे मांगइपहिं फलएहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उकिट्ट जाव करेमाणे पुरिमतालं नयरं मज्झमझेणं निग्गच्छइ, २ जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए ॥ ७५॥
तए णं तस्से अभग्गसेणस्स चोरसेणावहस्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली, जेणेव अभग्गसेणे चोरसेणावई, तेणेव इवागच्छन्ति, २ करयल जाव एवं वयासी-“एवं खलु, देवाणुप्पिया, पुरिमताले नयरे महाबलेणं रन्ना महाभडचडगरणं दण्डे आणत्ते'गच्छह णं तुब्भे, देवाणुप्पिया, सालाडविं चोरपाल्लं विलुम्पाहि, अभग्गसेणं चोरसेणावई जीवगाहं गेण्हाहि, २ ममं उवणेहि' । तए णं से दण्डे महया भडचडगरणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए" ॥ ७६॥
तए णं से अभग्गसेणे चोरसेणावई तेसिं चारपुरिसाणं अन्तिए एयमहूँ सोचा निसम्म पञ्च चोरसयाई सहावेह, २ एवं वयासी-"एवं खलु, देवाणुप्पिया, पुरिमताले नयरे महाबले जाव तेणेव पहारेत्थ गमणाए । तं' सेयं खलु, देवाणुप्पिया, अम्हं तं दण्डं सालाडविं चोरपल्लिं असंपत्ते अन्तरा चेव पडिसेहित्तए" । तए णं ताई पश्च चोरसयाई १. Elsewhere, e.., निरया. 8 ६१, मंगइएहिं इति पठ्यते. २. A has a few sentences here which are irrelevants