________________
३४ विवागसुयसि
[७७अभग्गसेणस्स चोरसेणावहस्स "तह" त्ति जाव पडिसुणेन्ति ॥ ७७॥
तए णं से अभग्गसेणे चोरसेणावई विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, २ पञ्चहिं चोरसरहिं सद्धि पहाए जाव °पायच्छित्ते भोयणमण्डवंसि तं विउलं असणं ४ सुरंच आसाएमाणे ४ विहरइ । जिमियभुत्तुत्तरागए वि य णं समाणे आयन्ते चोक्ने परमसुइभूए पश्चहिं चोरसहि सद्धिं अल्लं चम्म दुरुहइ, २ संनद्धबद्ध जाव °पहरणेहिं मग्गइएहिं जाव °रवेणं पुवावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निग्गच्छइ, ३ विसमदुग्गगहणं ठिए गहियभत्तपाणे तं दण्डं पडिवालेमाणे चिट्ठा ॥७८ ॥
तए णं से दण्डे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छइ, २ अभग्गसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि होत्था। तए णं से अभग्गसेणे चोरसेणावई तं दण्डं खिप्पामेव हयमहिय जाव पडिसेहिए ॥७९॥
तए णं से दण्डे अभग्गसेणेणं चोरसेणावइणा हय जाव पडिसेहिए समाणे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमिति कट्टु जेणेव पुरिमताले नयरे, जेणेव महाबले राया, तेणेव उवागच्छह, २ करयल ......एवं वयासी-“एवं स्खलु, सामी, अभग्गसेणे चोरसेणावई विसमदुग्गगहणं ठिए गहियभत्तपाणिए । नो खलु से सक्का केणइ सुबहुएणावि आसबलेण वा हत्थिबलेण वा रहबलेण वा चाउरङ्गिणिं पि...उरंउरेण गिण्हित्तए" । ताहे सामेण य भेएण य उवप्पयाणण य विस्सम्भमाणे उवयए यावि होत्था।जे वि से अन्भिन्तरगा सीसगभमा, मित्तनानियग