________________
३२ विवागसुयांस
[७२सोए जाव यावि होत्था ॥ ७२ ॥
तए णं ते पञ्च चोरसयाई अन्नया कयाइ अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया २ चोरसेणावइत्ताए अभिसिञ्चन्ति । तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए अहम्मिए जाव कप्पायं गिण्हइ ॥ ७३ ॥
तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावणा बहुगामघायावणाहिं ताविया समाणा अन्नमन्नं सदावेन्ति, २ एवं वयासी-“एवं खलु, देवाणुप्पिया, अभग्गसेणे चोरसेणावई पुरिमतालस्स नयरस्स उत्तरिल्लं जणवयं बहूहिं गामघाएहिं जाव निद्धणं करेमाणे विहरइ । तं सेयं खलु, देवाणुप्पिया, पुरिमताले नयरे महाबलस्स रनो एयमद्वं विनवित्तए” । तए णं ते जाणवया पुरिसा एयमटुं अन्नमन्नेणं पडिसुणेन्ति, २ महत्थं महग्धं महरिहं रायारिहं पाहुडं गिण्हन्ति, २ जेणेव पुरिमताले नयरे तेणेव उवागए २ जेणेव महाबले राया तेणेव उवागए २ महाबलस्स रन्नो तं महत्थं जाव पाहुडं उवणेन्ति, २ करयल'...अअलि कडे महाबलं रायं एवं वयासी-"एवं खलु, सामी, सालाडवीए चोरपलीए अभग्गसेणे चोरसेणावई अम्हे बहूहि गामघाएहि य जाव निद्धणे करमाणे विहरइ । तं इच्छामि णं, सामी, तुझं बाहुच्छायापरिग्गहिया निब्भया निरुवसग्गा सुहेणं परिवसित्तए” त्ति कट्ट पायवडिया पञ्जलिउडा महाबलं रायं एयमटुं विनवेन्ति ॥ ७४॥
तए णं से महाबले राया तेसिं जाणवयाणं पुरिसाणं अन्तिए एयमटुं सोचा निसम्म आसुरुत्ते जाव. मिसिमिसेमाणे तिवलियं भिउडि निडाले साहट्ट दण्डं सदावेइ, २ एवं