________________
७१]
अभग्गसेणे तए णं सा वन्दसिरिभारिया विजएणं चोरसेणावइणा अब्भणुन्नाया समाणी हट्टतुट्ठ बहूहि मित्त जाव अनाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुढा ण्हाया जाव °विभूसिया विउलं असणं ४ सुरं च ६ आसाएमाणी ४ विहरह। जिमियभुत्तुत्तरागया पुरिसनेवच्छा संनद्धबद्ध जाव आहिण्डमाणी दोहलं विणेइ । तए णं सा खन्दसिरिभारिया संपुण्णदोहला संमाणियदोहला विर्णायदोहला वोच्छिन्नदोहला संपन्नदोहला तं गभं सुहंसुहेणं परिवहइ ॥ ७० ॥
तए णं सा चोरसेणावइणी नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया। तएणं से विजए चोरसेणावई तस्स दारगस्स महया इड्डीसक्कारसमुदएणं दसरत्तं ठिइवडियं करेइ । तए णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विउलं असणं ४ उवक्खडावेइ, २ मित्तनाइ ...आमन्तेइ, २ जाव तस्सेव मित्तनाइ...पुरओ एवं वयासी-"जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूए, तम्हा णं होउ अम्हं दारए अभग्गसेणे नामेणं" । तए णं से अभग्गसेगे कुमारे पञ्चधाई' जाव परिवड्डइ । तए णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था। अट्ठ दारियाओ, जाव अट्टओ दाओ...। उप्पि पासाए...भुञ्जमाणे विहरइ ॥ ७१ ॥ .
तए णं से विजए चोरसेणावई अन्नया कयाइ कालधम्मुणा संजुत्ते । तए णं से अभग्गसेणे कुमारे पञ्चहिं चोरसएहिं सद्धिं संपरिखुडे रोयमाणे कन्दमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इड्डीसक्कारसमुदएणं नीहरणं करेइ, २ बडूइं लोइयाई मयकिच्चाई करेइ, २ केणह कालेणं अप्प