________________
६२] अभग्गसणे
२७ तत्थ णं सालाडवीए चोरपल्लीए विजए नामंचोरसेणावई परिवसइ अहम्मिए जाव लोहियपाणी, बहुनयरनिग्गयजसे सूरे दढप्पहारे साहसिए सहवेही परिवसइ असिलट्ठिपढममल्ले । से णं तत्थ सालाडवीए चोरपल्लीए पञ्चण्डं चोरसयाणं आहेवञ्चं जाव विहरइ ॥ ५९॥
तए णं से विजए चोरसेणावई बहूणं चोराण य पारदारियाण य गण्ठिभेयाण य संधिच्छेयाण य खण्डपट्टाण य अन्नेसिं च बहूणं छिन्नभिन्नबाहिराहियाणं कुडङ्गे यावि होत्था । तए णं से विजए चोरसेणावई पुरिमतालस्स नयरस्स उत्तरपुरथिमिलं जणवयं बहूहि गामघाएहि य नगरघाएहि य गोग्गहणेहि य बन्दिग्गहणेहि य पन्थकोट्टेहि य खत्तखणणेहि य ओवीलेमाणे विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्थाणे निद्रणे निकणे कप्पायं करेमाणे विहरह । महाबलस्स रन्नो अभिक्खणं २ कप्पायं गेण्हइ ॥६०॥
तस्स णं विजयस्स चोरसेणावइस्स खन्दसिरी नामं भारिया होत्था अहीण । तस्स णं विजयचोरसेणावइस्स पुत्ते खन्दसिरीए भारियाए अत्तए अभग्गसेणे नामं दारए होत्था अहीणपडिपुण्णपश्चिन्दियसरीरे विनयपरिणयमेत्ते जोव्वणगमणुप्पत्ते ॥ ६१॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे । परिसा निग्गया । राया निग्गओ। धम्मो कहिओ । परिसा राया य पडिगओ॥ ६२॥
तेणं कालेणं तेणं समएणं समणस्स भगवओमहावीरस्स जेटे अन्तेवासी गोयमे जाव रायमग्गं समोगाढे । तत्थ णं १Cp खण्डपाडियाण