________________
२६
विवागसुयसि
[५५तए णं से पियसेणे नपुंसए एयकम्मे...सुबहुं पावकम्म समन्जिणित्ता एकवीसं वाससयं परमाउयं पालइत्ता काल. मासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिइ । तत्तो सरीसवेसु, सुंसुमारे, तहेव जाव पुढवि ...से णं तओ अणन्तरं उव्वट्टित्ता इहेव जम्बुद्दीवे दीवेभारहे वासे चम्पाए नयरीए महिसत्ताए पञ्चायाहिइ । सेणं तत्थ अन्नया कयाइ गोहिल्लएहिं जीवियाओ ववरोविए समाणे तत्थेव चम्पाए नयरीए सेट्टिकुलंसि पुत्तत्ताए पञ्चायाहिइ । से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अन्तिए केवलं बोहिं...अणगारे, सोहम्मे कप्पे, जहा पढमे, जाव अन्तं करोहिइ ॥ ५५ ॥ निक्खेवो ॥२॥
III
तच्चस्स उक्खेवो-“एवं खलु, जम्बू ॥ ५६ ॥ तेणं कालेणं तेणं समएणं पुरिमताले नामं नयरे होत्था रिद्ध । तस्स णं पुरिमतालस्स नयरस्स उत्तरपुरथिमे दिसीमाए एत्थ णं अमोहदंसणे उजाणे । तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था । तत्थ णं पुरिमताले महाबले नामं राया होत्था ॥ ५७॥
तत्थ णं पुरिमतालस्स नयरस्स उत्तरपुरथिमे दिसीभाए देसप्पन्ते अडवी संठिया । एत्थ णं साला नामं अडवीचोरपल्ली होत्था विसमगिरिकन्दरकोलम्बसंनिविट्ठा वंसीकलङ्कपागारपरिक्खित्ता छिन्नसेलविसमप्पवायफरिहोवगूढा अब्भिन्तरपाणीया सुदुल्लभजलपरन्ता अणेगखण्डी विदियजणदिन्ननिग्गमप्पवेसा सुबहुयस्स वि कुवियस्स जणस्स दुप्पहंसा यावि होत्था ॥ ५८ ॥