________________
विवागमुयसि
[४६
भारिया जायनिंदुया यावि होत्था, जाया जाया दारगा विणिहायमावजन्ति । तए णं से गोत्तासे कूडग्गाहे दोच्चाए पुढवीए अणन्तरं उव्वट्टित्ता इहेव वाणियगामे नयरे विजयमित्तस्स सत्थवाहस्ससुभद्दाए भारियाए कुच्छिास पुत्तत्ताए उववन्ने । तए णं सा सुभद्दा सत्थवाही अन्नया कयाइ नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया ॥४६॥
तए णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगन्ते उक्करुडियाए उज्झावेइ, २ दोच्चं पि गिण्हावेइ, २ अणुपुव्वेणं सारक्खेमाणी संगोवेमाणी संवड्डे । तए णं तस्स दारगस्स अम्मापियरो ठिइवडियं च चन्दसूरपासाणियं च जागरियं च महया इड्डीसकारसमुदएणं करेन्ति । तए थे तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे निव्वत्ते संपत्ते बारसमे दिवसे इममेयारूवं गोण्णं गुणनिप्फन्नं नामधेजं करेन्ति-"जम्हाणं अम्हं इमे दारए जायमेत्तए चेव एगन्ते उक्कुरुडियाए उज्झिए, तम्हा णं होउ अम्हं दारए उज्झियए नामेणं"। तए णं से उज्झियए दारए पञ्चधाईपरिग्गहिए, तं जहा-खीरधाईए मजणधाईए मण्डणधाईए कीलावणधाईए अङ्कधाईए, जहा दढपइन्ने,जाव निव्वाघाए गिरिकन्दरमल्लीणे विव चम्पगपायवे सुहंसुहेणं विहरइ॥४७॥
तए णं से विजयमित्ते सत्थवाहे अन्नया कयाइ गणिमं च धरिमं च मेजं च पारिच्छेजं च चउविहं भण्डगं गहाय लवणसमुदं पोयवहणेण उवागए । तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निब्बुडभण्डसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते । तए णं तं विजयमित्तं सत्थवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडम्बियइब्भसेट्टिसत्थवाहा