________________
२०
विवागसुयांस [४१-- ३ दोहलं विणेन्ति'। तए णं अहं, देवाणुप्पिया. तंसि दोहलसि अविणिजमाणंसि जाव झियामि" ॥४१॥
तए णं से भीमे कूडग्गाहे उप्पलं भारियं एवं वयासी"माणं तुमं, देवाणुप्पिया, ओहय...झियाहि । अहं गं तहा करिस्सामि जहाणं तव दोहलस्स संपत्ती भविस्सइ"। ताहिं इटाहिं ५जाव वग्गहि समासासेइ । तए णं से भीमे कूडग्गाहे अद्धरत्तकालसमयंसि एगे अबीए संनद्ध जाव °पहरणे सयाओ गिहाओ निग्गच्छइ, २ हत्थिणाउरे नयरे मझमज्झेणं जेणेव गोमण्डवे तेणेव उवागए बहूणं लगरगोरूवाणं जाव वसभाण य अप्पेगइयाणं ऊहे छिन्दइ जाव अप्पेगइयाणं कम्बले छिन्दइ, अप्पेगइयाणं अन्नमन्नाणं अङ्गोवङ्गाणं वियङ्गेइ, २ जेणेव सए गिहे तेणेव उवागच्छइ, २ उप्पलाए कूडग्गाहिणीए उवणेइ। तए णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहि य सोल्लेहि य सुरं च ५ आसाएमाणी तं दोहलं विणेइ । तए णं सा उप्पला कूडग्गाहिणी संपुण्णदोहला संमाणियदोहला विणायदोहला वोच्छिन्नदोहला संपन्नदोहला तं गब्भं सुहंसुहेणं परिवहइ ॥ ४२ ॥
तए णं सा उप्पला कूडग्गाहिणी अन्नया कयाइ नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया। तए णं तेणं दारएणं जायमेत्तेणं चेव महया २ सदेणं विधुढे विस्सरे आरसिए। तए णं तस्स दारगस्स आरसियसई सोच्चा निसम्म हस्थिणाउरे नयरे बहवे नगरगोरूवा जाव वसभा य भीया... उविग्गा सव्वओ समन्ता विप्पलाइत्था । तए णं तस्स दारगस्स अम्मापियरो अयमेयारुवं नामधेजं करेन्ति"जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया