________________
४० ]
उज्झए
१९
अहम्मिए जाव दुष्पडियाणन्दे । तस्स णं भीमस्स कूडग्गाइस्स उप्पला नामं भारिया होत्था अहीण । तए णं सा उप्पला कूडग्गाहिणी अन्नया कयाइ आवन्नसत्ता जाया यावि हत्था। तए णं ती उप्पलाए कूडग्गाहिणीए तिन्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए- " धन्नाओ णं ताओ अम्मयाओ ४ जाव सुलद्धे जम्मजीवियफले, जाओ णं नगरगोरूवाणं सणाहाण य जाव वसभाण य उहेहि यथणेहि स वसणेहि य छेप्पाहि य ककुहेहि य वहि य कण्णेहि य अच्छीहि य नासाहि य जिब्भादि य ओट्ठेहि य कम्बलेहि य सोल्लेहि य तलिएहि य भजिएहि य परिसुकेहि य लावणेहि य सुरं च महुं च मेरगं च जाई च सीहुंच पसन्नं च आसाएमाणओ विसाएमाणीओ परिभुञ्जेमाणीओ दोहलं विन्ति । तं जइ णं अहमवि बहूणं नगर जाव विणिजामि " त्ति कट्टु, तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गसरीरा नित्तेया दीणविमणचणा पण्डुल्लइयमुहा ओमन्थियनयणवयणकमला जहोइयं पुष्कवत्थगन्ध मल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलिय व्व कमलमाला ओहय' जाव झियाइ ॥ ४० ॥
इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छइ २ ओहय' जाव पासइ, एवं वयासी"किं णं तुमे, देवाणुविए, ओहय जाव झियासि ? "" तए णं सा उप्पला भारिया भीमं कूडग्गाहं एवं वयासी - "एवं खलु, देवाणुप्पिया, ममं तिण्हं मासाणं बहुपडिपुण्णाणं दोहला पाउब्भूया - 'धन्ना णं ताओ जाओ णं बहूणं गोरू - चाणं ऊद्देहि य जाव लावणेहि य सुरं च ६ आसाएमाणओ