________________
विवागसुयंस [ ३१अणन्तरं चयं चइत्ता महाविदेहे वासे जाई कुलाई भवन्ति अड्डाई..., जहा दढपइन्ने, सा चेव वत्तन्वया, कलाओ, जाव सिज्झिहिइ ५॥ एवं खलु, जम्बू, समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते त्ति बेमि" ॥ ३१ ॥
II . "जइ णं भन्ते, समणणं जाय संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, दोच्चस्स णं, भन्ते, अज्झयणस्स दुहविवागाणं समजेणं जाप संपत्तेणं के अटे पन्नत्ते ?” “तए णं से सुहम्मे अणगारे जम्बु अणगारं एवं वयासी-"एवं खलु, जम्बू” ॥ ३२ ॥
तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था रिद्धत्थिमियसमिद्धे । तस्सणं वाणियगामस्स उत्तरपुरस्थिमे दिसीभाए दुईपलासे नाम उजाणे होत्था । तत्थ णं दूईपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था । तत्थ णं वाणियगामे मित्ते नामं राया होत्था । वण्णओ । तस्स णं मित्तस्स रनो सिरी नामं देवी होत्था । वण्णओ ॥ ३३ ॥
तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिकलापण्डिया चउसट्टिगणियागुणोववेया एगूणतीसविसेसे रममाणी एकवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवङ्गसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा गायरइगन्धव्वनट्टकुसला संगयगय सुन्दरथण° ऊसियज्झया सहस्सलम्भा विदिण्णछत्तचामरवालवीयणीया कण्णीरहप्पयाया यावि होत्था, बहूणं गणियासहस्साणं आहेवचं