________________
३६ ]
उज्झियए
जाव विहरइ ॥ ३४॥
तत्थ णं वाणियगामे विजयमित्ते नामं सत्यवाहे परिवसइ अड्डे... तस्स णं विजयमित्तस्स सुभदा नामं भारिया होत्था अहीण... तस्स णं विजयमित्तस्स पुत्ते सुभदाए भारियाए अत्तए उज्झियए नामं दारए होत्था अहीण जाव सुरुवे ॥ ३५॥
तेणं कालेणं तेणं समएणं समणेभगवं महावीरे समोसढे परिसा निग्गया । राया जहा कूणिओ तहा निग्गओ। धम्मो कहिओ। परिसा पडिगया राया य गओ ॥ ३६॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई नामं अणगारे जाव लेस्से छटुंछट्टेणं, जहा पन्नत्तीए, पढम जाव जेणेव वाणियगामे नयरे तेणेव उवागच्छइ, २ उच्चनीय...अडमाणे जेणेव रायमग्गे तेणेव ओगाढे । तत्थ णं बहवे हत्थी पासइ संनद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघण्टे नाणामणिरयणविविहगेवेजउत्तरकञ्चइजे पडिकप्पिए झयपडागवरपञ्चामेलआरूढहत्थारोहे गहियाउहप्पहरणे । अन्ने य तत्थ बहवे आसे पासइ संनद्धबद्धवम्मियगुडिए आविद्धगुडे ओसारियपक्खरे उत्तरकञ्चइयओचूलमुहचण्डाधरचामरथासगपरिमण्डियकडिए आरूढआसारोहे गहियाउप्पहरणे । अन्ने य तत्थ बहवे पुरिसे पासइ संनद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेज्जे विमलवरबद्धचिन्धपट्टे गहियाउहप्पहरणे । तेसिं च णं पुरिसाणं मझगयं पुरिसं पासह अवओडयबन्धणं उक्वित्तकण्णनासं नेहतुप्पियगतं बन्यकक्सडियजुयनियत्यं कण्ठेगुणरत्तमल्लदामं चुण्ण