________________
३० ]
मियापुत्ते
१५
अणन्तरं उव्वट्टित्ता सरीसवेसु उववजिहिइ । तत्थ णं कालं किच्चा दोच्चार पुढवीए उक्कोसेणं तिण्णि सागरोवमाई...। से णं तओ अणन्तरं उब्वट्टित्ता पक्खीसु उववज्जिहिइ । तत्थ वि कालं किच्चा तच्चाए पुढवीए सत्त सागरोवमाई... । से णं तओ सीहेसु य..., तयाणन्तरं चोत्थीप उरगो, पञ्चमीप इत्थी'..., छट्ठीए मणुया..., अहे सत्तमीए । तओ अणन्तरं उव्वट्टित्ता से जाई इमाई जलयरपश्चिन्दियतिरिक्खजोणियाणं मच्छकच्छवगाहमगर सुंसुमाराईणं अडतेरस जाइकुलको डिजोणिपमुहसयसहस्साई... तत्थ णं एगमेगंसि जोणिविहाणंसि अणेगसयसहस्सखुत्तो उदाइत्ता २ तत्थ भुजो २ पच्चायाइस्सइ । से णं तओ उव्वट्टित्ता..., एवं चउपरसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिन्दिए तेइन्दिए बेइान्दसु वणप्फइएसु कडुयरुक्खेसु कडुयदुद्धिपसु वाउ' तेउ' आउ' पुढवी अणेगसय सहस्सखुत्तो ...। से णं तओ अणन्तरं उव्वट्टित्ता सुपट्टपुरे नयरे गोणताप पच्चायाहिइ । से णं तत्थ उम्मुक्कबालभावे अन्नया कयाइ पढमपाउसंसि गङ्गाए महानईए खलीणमट्टियं खणमाणे तडी पेलिए समाणे कालगए तत्थेव सुपइट्टपुरे नयरे सेट्ठिकुलंसि पुमत्ताए पश्चायाइस्सइ । से णं तत्थ उम्मुक्क बालभावे जोव्वणगमणुप्पत्ते तहारूवाणं थेराणं अन्तिए धम्मं सोच्चा निसम्म मुण्डे भवित्ता अगाराओ अणगारियं पव्वइसइ । से णं तत्थ अणगारे भविस्सइ इरियासमिए जाव 'बम्भयारी । से णं तत्थ बहूई वासाई सामण्णपरियागं पाउपित्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिइ । से णं तओ