________________
विवागसुयंसि [२३दिसिं पाउब्भूया तामेव दिसिं पडिगया ॥२३॥
तए णं इक्काई रटुकूडे वेजेहि य ६ पडियाइक्खिए परियारंगपरिचत्ते निविट्टोसहभेसजे सोलसरोगायङ्केहिं अभिभूए समाणे रजे य रटे य जाव अन्तेउरे य मुच्छिए रजं च रटुं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्डाइजाई वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववन्ने । सेणं तओ अणन्तरं उव्वट्टित्ता इहेव मियग्गामे नयरे विजयस्स खत्ति. यस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उववन्ने ॥२४॥
तए णं तीसे मियाए देवीए सरीरे वेयणा पाउन्भूया उज्जला जाव दुरहियासा । जप्पभिरं च णं मियापुत्ते दारए मियाए देवीए कुच्छिसि गम्भत्ताए उववन्ने, तप्पभिई च णं मियादेवी विजयस्स अणिट्ठा अकन्ता अप्पिया अमणुन्ना अमणामा जाया यावि होत्था ॥२५॥
तए णं तीसे मियाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियाए जागरमाणीए इमे एयारूवे अज्झथिए जाव समुप्पजित्था-"एवं खलु अहं विज. यस्स खत्तियस्स पुवि इट्टा ६ धेजा वेसासिया अणुमया आसी । जप्पभिई च णं मम इमे गब्भे कुच्छिसि गब्भत्ताए उववन्ने, तप्पभिई च णं अहं विजयस्स खत्तियस्स आणिट्ठा जाव अमणामा जाया यावि होत्था, निच्छइ णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए वा किमङ्ग पुण दसणं वा परिभोगं वा । तं सेयं खलु मम एयं गम्भं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य