________________
२७] मियापुत्ते
१३ साडित्तए वा ४, एवं संपेहेइ, २ बहूणि खाराणि य कड. याणि य तूवराणि य गन्भसाडणाणि य खायमाणी य पीयमाणी य इच्छइ तं गम्भं साडित्तए वा ४, नो चेव णं से गम्भे सडइ वा ४ । तए णं सा मियादेवी जाहे नो संचाएइ तं गब्भं साडित्तए वा ४, ताहे सन्ता तन्ता परितन्ता अका. मिया असयंवसा तं गब्भं दुहंदुहेणं परिवहइ ॥२६॥ ___ तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ नालीओ अभिन्तरप्पवहाओ, अट्ठ नालीओ बाहिरप्पवहाओ, अट्ठ पूयप्पवहाओ, अट्ठ सोणियप्पवहाओ, दुवे दुवे कण्णन्तरेसु, दुवे दुवे अच्छिअन्तरेसु, दुवे नक्कन्तरेसु, दुवे दुवे धमणिअन्तरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीओ २ चेव चिट्ठन्ति । तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही पाउन्भूए । जे णं से दारए आहारेइ, से णं खिप्पामेव विद्धसमागच्छइ, पूयत्ताए सोणियत्ताए य परिणमइ, तं पि य से पूयं च सोणियं च आहारेइ ॥२७॥
तए णं सा मियादेवी अन्नया कयाइ नवण्हं मासाणं बहुपुण्णाणं दारगं पयाया जाइअन्धे जाव आगिइमेत्ते । तए णं सा मियादेवी तं दारगं हुंडं अन्धारूवं पासइ, २ भीया ४ अम्मधाई सद्दावेइ, २ एवं वयासी-“गच्छह णं, देवाणुप्पिया, तुमं एयं दारगं एगन्ते उक्करुडियाए उन्झाहि"। तए णं सा अम्मधाई मियादेवीए “तह" त्ति एयमटुं पडिसुणेइ, २ जेणेव विजए खत्तिए तेणेव उवागच्छइ, ३ करयलपरिग्गहियं...एवं वयासी-"एवं खलु, सामी, मियादेवी नवण्हं मासाणं...जाव आगिइमेत्ते । तए णं सा मियादेवी तं. हुंडं अन्धारूवं पासइ, २ भीया तत्था उविगा संजाय