________________
२२ ]
मियापुत्ते
२ एवं वयह-' इहं खलु, देवाणुप्पिया, इक्काईरटुकूडस्स सरीरगंसि सोलस रोगायका पाउब्भूया । तं जहा - सासे कासे जरे जाव कोढे । तं जो णं इच्छइ, देवाणुपिया, वेजो वा वेजपुत्तो वा जाणओ वा जाणयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इक्काईरट्ठकूडस्स तेसिं सोलसण्हं रोगायङ्काणं एगमवि रोगायङ्कं उवसामित्तए, तस्स णं इक्काई रट्ठकूडे विउलं अत्थसंपयाणं दलयइ । दोच्चं पि तच्चं पि उग्घोसेह, एयमाणत्तियं पच्चप्पिणह” । तए णं ते कोडुम्बियपुरिसा जाव पञ्चपिणन्ति ॥ २२ ॥
११
तए णं विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे वेजा य ६ सत्यको सहत्थगया सरहिन्तो २ गिहिन्तो पडिनिक्खमन्ति, २ विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जेणेव इक्काईर टुकूडस्स गिहे तेणेव उवागच्छन्ति, २ इक्काईरट्ठकूडस्स सरीरगं परामुसन्ति, २ तेसिं रोगाणं निदाणं पुच्छन्ति, २ बहूहिं अब्भङ्गेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य अवद्दहणाहिय अवण्हा
हि य अणुवासणाहि य बत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छृणेहि य पच्छणेहि य सिरोबत्थीहि य तप्पनाहि य पुडपागेहि य छल्लीहि य मूलेहि य कन्देहि य पतेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छन्ति तेसिं सोलसण्हं रोगायडाणं एगमवि रोगायङ्कं उवसमावित्तए, नो चेव णं संचाएन्ति उवसामित्तए । तए णं ते बहवे वेजा य वेज्जपुत्ता य आहे नो संचापन्ति तेसिं सोलसण्हं रोगायङ्काणं एगमवि रोगायङ्कं उवसामित्तए, ताहे सन्ता तन्ता परितन्ता जामेव