________________
१०
विवागसुयंसि [२०माणन्दे । से णं इक्काई रट्टकूडे विजयवद्धमाणस्स खेडस्स पञ्चण्हं गामसयाणं आहेवचं जाव पालेमाणे विहरइ ॥२०॥
तए णं से इकाई विजयवद्धमाणस्स खेडस्स पञ्च गामसयाई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य देजेहि य भेजेहि य कुन्तेहि य लंछपोसेहि य आलीवणेहि य पन्थकोट्टेहि य ओवीलेमाणे २ विहम्मेमाणे २ तजेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरइ । तए णं से इक्काई रटुकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलवरमाडंबियकोडुम्बियसेट्ठिसत्थवाहाणं अन्नसिं च बहूणं गामेल्लगपुरिसाणं बहूसु कजेसु य कारणेसु य मन्तेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुणमाणे भणइ 'न सुणेमि', असुणमाणे भणइ 'सुणेमि' । एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे । तए णं से इक्काई रट्टकूडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्म कलिकलुसं समजिणमाणे विहरइ ॥२१॥
तए णं तस्स इकाइयस्स रटुकूडस्स अन्नया कयाइ सरीरगंसि जमगसमगमेव सोलस रोगायङ्का पाउब्भूया। तं जहा
सासे कासे जरे दाहे कुच्छिसूले भगंदरे। अरिसा अजीरण दिट्ठीमुद्धसूले अकारए।
अच्छिवेयणा कण्णवेयणा कण्डू उयरे कोढे ॥ तए णं से इक्काई रटकूडे सोलसहिं रोगायङ्केहिं अभिभूए समाणे कोडुम्बियपुरिसे सदावेइ, २ एवं वयासी-" गच्छह गं तुम्भे, देवाणुप्पिया, विजयवद्धमाणे खेडे सिंघाडगतिगबउक्कचच्चरमहापहपहेसु महया महया सहेणं उग्घोसेमाणा