________________
१९]
मियापुत्ते
"पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ । न मे दिट्ठा नरगा वा नेरइया वा । पञ्चक्खं खलु अयं पुरिसे नरगपडिरूवियं वेयणं वेयह" ति कट्टु मियं देविं आपुच्छर, २ मियाए देवीए गिहाओ पडिनिक्खमइ, २ मियग्गामं नयरं मज्झंमज्झेणं निग्गच्छइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, २ बन्दइ नमसद्द, २ एवं वयासी - " एवं खलु अहं तुब्भेहिं अब्भणुन्नाए समाणे मियग्गामं नयरं मज्झमज्झेणं अणुप्पविसामि २ जेणेव मियाए देवीए गिहे तेणेव उवागए । तए णं सा मियादेवी ममं एजमाणं पासइ, २ हट्ठा, तं चैव सव्वं जाव, 'पूयं च सोणियं च आहारेइ । तप णं मम इमे अज्झत्थिए'अहो णं इमे दारए पुरा जाव विहरद्द' । से णं, भन्ते, पुरिसे पुव्वभवे के आसी ?... कयरंसि गामंसि वा नयरंसि वा ? किंवा दच्चा किं वा भोच्चा किं वा समायरित्ता "सिं वा पुरा' जाव विहरइ ?” “गोयमा" इ समणे भगवं गोयमं एवं वयासी- “ एवं खलु, गोयमा " ॥ १९ ॥
16
तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्था रिद्धत्थिमिय' । वण्णओ । तत्थ णं सयदुवारे नयरे धणवई नामं राया होत्था । वण्णओ । तस्स णं सयदुवारस्स नयरस्स अदूरसामन्ते दाहिणपुरथिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्था रिद्धस्थिमियसमिद्धे । तस्स णं विजयवद्धमाणस्स खेडस्स पञ्च गामसयाई आभोए यावि होत्था । तत्थ णं विजयवद्धमाणे खेडे इक्काई नामं रट्ठकूडे होत्था अहम्मिए जाव दुप्पाड -