________________
विवागसुयांस
[१६
तेणेव उवागच्छइ, २ वत्थपरियट्टयं करेइ, २ कट्ठसगडियं गिण्हइ, २ विउलस्स असणपाणखाइमसाइमस्स भरेइ, २तं कट्ठसगडियं अणुकड्डमाणी २ जेणामेव भगवं गोयमे तेणेव उवागच्छइ, २ भगवं गोयमं एवं वयासी-" एह गं तुब्भे, भन्ते, मम अणुगच्छह, जाणं अहं तुम्भं मियापुत्तं दारगं उवदंसमि" । तए णं से भगवं गोयमे मियादेविं पिटुओ समणुगच्छइ ॥१६॥
तए णं सा मियादेवी तं कट्ठसगडियं अणुकडमाणी २ जेणेव भूमिघरे तेणेव उवागच्छइ, २ चउप्पुडेणं वत्थेणं मुहं बन्धेइ । मुहं बन्धमाणी भगवं गोयमं एवं वयासी-"तुब्भे वि णं, भन्ते, मुहपोत्तियाए मुहं बन्धह" । तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बन्धेइ ॥ १७॥
तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ । तए णं गन्धे निग्गच्छइ । से जहानामए अहिमडे । वा सप्पकडेवरे इ वा जाव तओ वि य णं अणि?तराए चेव जाव गन्धे पन्नत्ते । तए णं से मियापुत्ते दारए तस्स विउलस्स असणपाणखाइमसाइमस्स गन्धेणं अभिभूए समाणे तंसि विउलंसि असणपाणखाइमसाइमंसि मुच्छिए ... तं विउलं असण ४ आसएणं आहारेइ, २ खिप्पामेव विद्धंसेइ, २ तओ पच्छा पूयत्ताए य सोणियत्ताए य परिणामेइ, तं पि य णं से पूयं च सोणियं च आहारेइ ॥१८॥
तए णं भगवओ गोयमस्स तं मियापुत्तं दारगं पासित्ता अयमेयारूवे अज्झथिए ५ समुप्पजित्था-" अहो णं इमे दारए पुरापोराणाणं दुञ्चिण्णाणं दुप्पडिकन्ताणं असुभाणं