________________
१५]
मियापुत्ते मझेणं जेणेव मियादेवीए गिहे तेणेव उवागए ॥१३॥
तए णं सा मियादेवी भगवं गोयमं एजमाणं पासइ, २ हट्टतुट्ट जाव एवं वयासी--"संदिसन्तु णं, देवाणुप्पिया, किमागमणप्पओयणं" । तए णं से भगवं गोयमे मियादेविं एवं वयासी-“अहं णं, देवाणुप्पिए, तव पुत्तं पासिउं हव्वमागए"। तए णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए करेइ, २ भगवओ गोयमस्स पाएसु पाडेइ, २ एवं वयासी-“एए णं, भन्ते, मम पुत्ते पासह" ॥१४॥
तए णं से भगवं गोयमे मियादेवि एवं वयासी-“नो खलु देवाणुप्पिए, अहं एए तव पुत्ते पासिउं हव्वमागए । तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअन्धे जाइअन्धारूवे,जंणं तुमंरहस्सियांस भूमिघरांस रहस्सिएणं भत्तपाणेणं' पडिजागरमाणी २ विहरसि, तं णं अहं पासिउं हव्वमागए"। तए णं सा मियादेवी भगवं गोयमं एमं वयासी-"से के णं, गोयमा, से तहारूवे नाणी वा तवस्सी वा, जेणं तव एसमटे मम ताव रहस्सीकए तुभ हव्वमक्खाए जओ णं तुब्भे जाणह?" तए णं भगवं गोयमे मियादेविं एवं वयासी"एवं खलु, देवाणुप्पिए, मम धम्मायरिए समणे भगवं महावीरे, जओ णं अहं जाणामि" ॥१५॥
जावं च णं मियादेवी भगवया गोयमेण सद्धिं एयमढें संलवइ, तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था । तए णं सा मियादेवी भगवं गोयमं एवं वयासी-"तुम्भे णं, भन्ते, इहं चेव चिट्ठह, जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसमि” त्ति कट्ट जेणेव भत्तपाणघरे