________________
२.१५]
सुहविवा
व्वट्टित्ता महाविदेहे वासे जाई अड्ढाई... जहा दढपन्ने... सिज्झिहिइ ५ । “ एवं खलु, जम्बू, समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते" ॥२९३॥
II
दोचस्स उक्खेवो । तेणं कालेणं तेणं समरणं उसभपुरे नयरे । थूभकरण्डे उज्जाणे । धन्नो जक्खो | धणावहो राया । सरस्सई देवी । सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य, जोव्वणं पाणिग्गहणं दाओ पासाय भोगा य जहा सुबाहुस्स | नवरं भद्दनन्दी कुमारे । सिरिदेवीपामोक्खाणं पञ्चसयाणं...। सामीसमोसरणं । सावगधम्मं...। पुव्वभवपुच्छा ॥ महाविदेहे वासे पुण्डरीकिणी नयरी । विजय कुमारे । जुगबाहू तित्थयरे पडिलाभिए, मणुस्साए निबद्धे, इहं उपन्ने । सेसं जहा सुबाहुस्स जावा महाविदेहे वासे सिज्झिहि ५ ॥ २१४ ॥
८१.
III
तच्चस्स उक्खेवो । वीरपुरं नयरं । मणोरमं उज्जाणं । वीरकण्हमित्ते राया । सिरी देवी । सुजाए कुमारे । बलसिरीबामोक्खा पञ्चसयकन्ना । सामीसमोसरणं । पुव्वभवपुच्छा ॥ उसुयारे नयरे । उसभदत्ते गाहावई । पुप्फदत्ते अणगारे पडिलाभिए । मणुस्साउए निबद्धे । इह उप्पन्ने जाव महाविदेहे वासे सिज्झिा हइ ५ ॥ २१५ ॥
IV
चउत्थस्स उक्लेवो । विजयपुरं नयरं । नन्दणवणं उज्जाणं । असोगो जक्खो । वासवदत्ते राया । कण्हा देवी । सुवासवे कुमारे । भहापामोक्खाणं पञ्चसयाणं... जाव पुव्वभवे ॥